| Singular | Dual | Plural |
Nominativo |
दुर्गन्धकारः
durgandhakāraḥ
|
दुर्गन्धकारौ
durgandhakārau
|
दुर्गन्धकाराः
durgandhakārāḥ
|
Vocativo |
दुर्गन्धकार
durgandhakāra
|
दुर्गन्धकारौ
durgandhakārau
|
दुर्गन्धकाराः
durgandhakārāḥ
|
Acusativo |
दुर्गन्धकारम्
durgandhakāram
|
दुर्गन्धकारौ
durgandhakārau
|
दुर्गन्धकारान्
durgandhakārān
|
Instrumental |
दुर्गन्धकारेण
durgandhakāreṇa
|
दुर्गन्धकाराभ्याम्
durgandhakārābhyām
|
दुर्गन्धकारैः
durgandhakāraiḥ
|
Dativo |
दुर्गन्धकाराय
durgandhakārāya
|
दुर्गन्धकाराभ्याम्
durgandhakārābhyām
|
दुर्गन्धकारेभ्यः
durgandhakārebhyaḥ
|
Ablativo |
दुर्गन्धकारात्
durgandhakārāt
|
दुर्गन्धकाराभ्याम्
durgandhakārābhyām
|
दुर्गन्धकारेभ्यः
durgandhakārebhyaḥ
|
Genitivo |
दुर्गन्धकारस्य
durgandhakārasya
|
दुर्गन्धकारयोः
durgandhakārayoḥ
|
दुर्गन्धकाराणाम्
durgandhakārāṇām
|
Locativo |
दुर्गन्धकारे
durgandhakāre
|
दुर्गन्धकारयोः
durgandhakārayoḥ
|
दुर्गन्धकारेषु
durgandhakāreṣu
|