| Singular | Dual | Plural |
Nominative |
दुर्गन्धता
durgandhatā
|
दुर्गन्धते
durgandhate
|
दुर्गन्धताः
durgandhatāḥ
|
Vocative |
दुर्गन्धते
durgandhate
|
दुर्गन्धते
durgandhate
|
दुर्गन्धताः
durgandhatāḥ
|
Accusative |
दुर्गन्धताम्
durgandhatām
|
दुर्गन्धते
durgandhate
|
दुर्गन्धताः
durgandhatāḥ
|
Instrumental |
दुर्गन्धतया
durgandhatayā
|
दुर्गन्धताभ्याम्
durgandhatābhyām
|
दुर्गन्धताभिः
durgandhatābhiḥ
|
Dative |
दुर्गन्धतायै
durgandhatāyai
|
दुर्गन्धताभ्याम्
durgandhatābhyām
|
दुर्गन्धताभ्यः
durgandhatābhyaḥ
|
Ablative |
दुर्गन्धतायाः
durgandhatāyāḥ
|
दुर्गन्धताभ्याम्
durgandhatābhyām
|
दुर्गन्धताभ्यः
durgandhatābhyaḥ
|
Genitive |
दुर्गन्धतायाः
durgandhatāyāḥ
|
दुर्गन्धतयोः
durgandhatayoḥ
|
दुर्गन्धतानाम्
durgandhatānām
|
Locative |
दुर्गन्धतायाम्
durgandhatāyām
|
दुर्गन्धतयोः
durgandhatayoḥ
|
दुर्गन्धतासु
durgandhatāsu
|