Sanskrit tools

Sanskrit declension


Declension of दुर्गन्धता durgandhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गन्धता durgandhatā
दुर्गन्धते durgandhate
दुर्गन्धताः durgandhatāḥ
Vocative दुर्गन्धते durgandhate
दुर्गन्धते durgandhate
दुर्गन्धताः durgandhatāḥ
Accusative दुर्गन्धताम् durgandhatām
दुर्गन्धते durgandhate
दुर्गन्धताः durgandhatāḥ
Instrumental दुर्गन्धतया durgandhatayā
दुर्गन्धताभ्याम् durgandhatābhyām
दुर्गन्धताभिः durgandhatābhiḥ
Dative दुर्गन्धतायै durgandhatāyai
दुर्गन्धताभ्याम् durgandhatābhyām
दुर्गन्धताभ्यः durgandhatābhyaḥ
Ablative दुर्गन्धतायाः durgandhatāyāḥ
दुर्गन्धताभ्याम् durgandhatābhyām
दुर्गन्धताभ्यः durgandhatābhyaḥ
Genitive दुर्गन्धतायाः durgandhatāyāḥ
दुर्गन्धतयोः durgandhatayoḥ
दुर्गन्धतानाम् durgandhatānām
Locative दुर्गन्धतायाम् durgandhatāyām
दुर्गन्धतयोः durgandhatayoḥ
दुर्गन्धतासु durgandhatāsu