| Singular | Dual | Plural |
Nominativo |
दुर्गन्धता
durgandhatā
|
दुर्गन्धते
durgandhate
|
दुर्गन्धताः
durgandhatāḥ
|
Vocativo |
दुर्गन्धते
durgandhate
|
दुर्गन्धते
durgandhate
|
दुर्गन्धताः
durgandhatāḥ
|
Acusativo |
दुर्गन्धताम्
durgandhatām
|
दुर्गन्धते
durgandhate
|
दुर्गन्धताः
durgandhatāḥ
|
Instrumental |
दुर्गन्धतया
durgandhatayā
|
दुर्गन्धताभ्याम्
durgandhatābhyām
|
दुर्गन्धताभिः
durgandhatābhiḥ
|
Dativo |
दुर्गन्धतायै
durgandhatāyai
|
दुर्गन्धताभ्याम्
durgandhatābhyām
|
दुर्गन्धताभ्यः
durgandhatābhyaḥ
|
Ablativo |
दुर्गन्धतायाः
durgandhatāyāḥ
|
दुर्गन्धताभ्याम्
durgandhatābhyām
|
दुर्गन्धताभ्यः
durgandhatābhyaḥ
|
Genitivo |
दुर्गन्धतायाः
durgandhatāyāḥ
|
दुर्गन्धतयोः
durgandhatayoḥ
|
दुर्गन्धतानाम्
durgandhatānām
|
Locativo |
दुर्गन्धतायाम्
durgandhatāyām
|
दुर्गन्धतयोः
durgandhatayoḥ
|
दुर्गन्धतासु
durgandhatāsu
|