Sanskrit tools

Sanskrit declension


Declension of दुर्गमनीया durgamanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गमनीया durgamanīyā
दुर्गमनीये durgamanīye
दुर्गमनीयाः durgamanīyāḥ
Vocative दुर्गमनीये durgamanīye
दुर्गमनीये durgamanīye
दुर्गमनीयाः durgamanīyāḥ
Accusative दुर्गमनीयाम् durgamanīyām
दुर्गमनीये durgamanīye
दुर्गमनीयाः durgamanīyāḥ
Instrumental दुर्गमनीयया durgamanīyayā
दुर्गमनीयाभ्याम् durgamanīyābhyām
दुर्गमनीयाभिः durgamanīyābhiḥ
Dative दुर्गमनीयायै durgamanīyāyai
दुर्गमनीयाभ्याम् durgamanīyābhyām
दुर्गमनीयाभ्यः durgamanīyābhyaḥ
Ablative दुर्गमनीयायाः durgamanīyāyāḥ
दुर्गमनीयाभ्याम् durgamanīyābhyām
दुर्गमनीयाभ्यः durgamanīyābhyaḥ
Genitive दुर्गमनीयायाः durgamanīyāyāḥ
दुर्गमनीययोः durgamanīyayoḥ
दुर्गमनीयानाम् durgamanīyānām
Locative दुर्गमनीयायाम् durgamanīyāyām
दुर्गमनीययोः durgamanīyayoḥ
दुर्गमनीयासु durgamanīyāsu