| Singular | Dual | Plural |
Nominativo |
दुर्गमनीया
durgamanīyā
|
दुर्गमनीये
durgamanīye
|
दुर्गमनीयाः
durgamanīyāḥ
|
Vocativo |
दुर्गमनीये
durgamanīye
|
दुर्गमनीये
durgamanīye
|
दुर्गमनीयाः
durgamanīyāḥ
|
Acusativo |
दुर्गमनीयाम्
durgamanīyām
|
दुर्गमनीये
durgamanīye
|
दुर्गमनीयाः
durgamanīyāḥ
|
Instrumental |
दुर्गमनीयया
durgamanīyayā
|
दुर्गमनीयाभ्याम्
durgamanīyābhyām
|
दुर्गमनीयाभिः
durgamanīyābhiḥ
|
Dativo |
दुर्गमनीयायै
durgamanīyāyai
|
दुर्गमनीयाभ्याम्
durgamanīyābhyām
|
दुर्गमनीयाभ्यः
durgamanīyābhyaḥ
|
Ablativo |
दुर्गमनीयायाः
durgamanīyāyāḥ
|
दुर्गमनीयाभ्याम्
durgamanīyābhyām
|
दुर्गमनीयाभ्यः
durgamanīyābhyaḥ
|
Genitivo |
दुर्गमनीयायाः
durgamanīyāyāḥ
|
दुर्गमनीययोः
durgamanīyayoḥ
|
दुर्गमनीयानाम्
durgamanīyānām
|
Locativo |
दुर्गमनीयायाम्
durgamanīyāyām
|
दुर्गमनीययोः
durgamanīyayoḥ
|
दुर्गमनीयासु
durgamanīyāsu
|