Sanskrit tools

Sanskrit declension


Declension of दुर्गृभि durgṛbhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गृभिः durgṛbhiḥ
दुर्गृभी durgṛbhī
दुर्गृभयः durgṛbhayaḥ
Vocative दुर्गृभे durgṛbhe
दुर्गृभी durgṛbhī
दुर्गृभयः durgṛbhayaḥ
Accusative दुर्गृभिम् durgṛbhim
दुर्गृभी durgṛbhī
दुर्गृभीन् durgṛbhīn
Instrumental दुर्गृभिणा durgṛbhiṇā
दुर्गृभिभ्याम् durgṛbhibhyām
दुर्गृभिभिः durgṛbhibhiḥ
Dative दुर्गृभये durgṛbhaye
दुर्गृभिभ्याम् durgṛbhibhyām
दुर्गृभिभ्यः durgṛbhibhyaḥ
Ablative दुर्गृभेः durgṛbheḥ
दुर्गृभिभ्याम् durgṛbhibhyām
दुर्गृभिभ्यः durgṛbhibhyaḥ
Genitive दुर्गृभेः durgṛbheḥ
दुर्गृभ्योः durgṛbhyoḥ
दुर्गृभीणाम् durgṛbhīṇām
Locative दुर्गृभौ durgṛbhau
दुर्गृभ्योः durgṛbhyoḥ
दुर्गृभिषु durgṛbhiṣu