| Singular | Dual | Plural |
Nominative |
दुर्गृभिः
durgṛbhiḥ
|
दुर्गृभी
durgṛbhī
|
दुर्गृभयः
durgṛbhayaḥ
|
Vocative |
दुर्गृभे
durgṛbhe
|
दुर्गृभी
durgṛbhī
|
दुर्गृभयः
durgṛbhayaḥ
|
Accusative |
दुर्गृभिम्
durgṛbhim
|
दुर्गृभी
durgṛbhī
|
दुर्गृभीन्
durgṛbhīn
|
Instrumental |
दुर्गृभिणा
durgṛbhiṇā
|
दुर्गृभिभ्याम्
durgṛbhibhyām
|
दुर्गृभिभिः
durgṛbhibhiḥ
|
Dative |
दुर्गृभये
durgṛbhaye
|
दुर्गृभिभ्याम्
durgṛbhibhyām
|
दुर्गृभिभ्यः
durgṛbhibhyaḥ
|
Ablative |
दुर्गृभेः
durgṛbheḥ
|
दुर्गृभिभ्याम्
durgṛbhibhyām
|
दुर्गृभिभ्यः
durgṛbhibhyaḥ
|
Genitive |
दुर्गृभेः
durgṛbheḥ
|
दुर्गृभ्योः
durgṛbhyoḥ
|
दुर्गृभीणाम्
durgṛbhīṇām
|
Locative |
दुर्गृभौ
durgṛbhau
|
दुर्गृभ्योः
durgṛbhyoḥ
|
दुर्गृभिषु
durgṛbhiṣu
|