| Singular | Dual | Plural |
Nominativo |
दुर्गृभिः
durgṛbhiḥ
|
दुर्गृभी
durgṛbhī
|
दुर्गृभयः
durgṛbhayaḥ
|
Vocativo |
दुर्गृभे
durgṛbhe
|
दुर्गृभी
durgṛbhī
|
दुर्गृभयः
durgṛbhayaḥ
|
Acusativo |
दुर्गृभिम्
durgṛbhim
|
दुर्गृभी
durgṛbhī
|
दुर्गृभीन्
durgṛbhīn
|
Instrumental |
दुर्गृभिणा
durgṛbhiṇā
|
दुर्गृभिभ्याम्
durgṛbhibhyām
|
दुर्गृभिभिः
durgṛbhibhiḥ
|
Dativo |
दुर्गृभये
durgṛbhaye
|
दुर्गृभिभ्याम्
durgṛbhibhyām
|
दुर्गृभिभ्यः
durgṛbhibhyaḥ
|
Ablativo |
दुर्गृभेः
durgṛbheḥ
|
दुर्गृभिभ्याम्
durgṛbhibhyām
|
दुर्गृभिभ्यः
durgṛbhibhyaḥ
|
Genitivo |
दुर्गृभेः
durgṛbheḥ
|
दुर्गृभ्योः
durgṛbhyoḥ
|
दुर्गृभीणाम्
durgṛbhīṇām
|
Locativo |
दुर्गृभौ
durgṛbhau
|
दुर्गृभ्योः
durgṛbhyoḥ
|
दुर्गृभिषु
durgṛbhiṣu
|