Sanskrit tools

Sanskrit declension


Declension of दुर्गृभिशुनी durgṛbhiśunī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्गृभिशुनी durgṛbhiśunī
दुर्गृभिशुन्यौ durgṛbhiśunyau
दुर्गृभिशुन्यः durgṛbhiśunyaḥ
Vocative दुर्गृभिशुनि durgṛbhiśuni
दुर्गृभिशुन्यौ durgṛbhiśunyau
दुर्गृभिशुन्यः durgṛbhiśunyaḥ
Accusative दुर्गृभिशुनीम् durgṛbhiśunīm
दुर्गृभिशुन्यौ durgṛbhiśunyau
दुर्गृभिशुनीः durgṛbhiśunīḥ
Instrumental दुर्गृभिशुन्या durgṛbhiśunyā
दुर्गृभिशुनीभ्याम् durgṛbhiśunībhyām
दुर्गृभिशुनीभिः durgṛbhiśunībhiḥ
Dative दुर्गृभिशुन्यै durgṛbhiśunyai
दुर्गृभिशुनीभ्याम् durgṛbhiśunībhyām
दुर्गृभिशुनीभ्यः durgṛbhiśunībhyaḥ
Ablative दुर्गृभिशुन्याः durgṛbhiśunyāḥ
दुर्गृभिशुनीभ्याम् durgṛbhiśunībhyām
दुर्गृभिशुनीभ्यः durgṛbhiśunībhyaḥ
Genitive दुर्गृभिशुन्याः durgṛbhiśunyāḥ
दुर्गृभिशुन्योः durgṛbhiśunyoḥ
दुर्गृभिशुनीनाम् durgṛbhiśunīnām
Locative दुर्गृभिशुन्याम् durgṛbhiśunyām
दुर्गृभिशुन्योः durgṛbhiśunyoḥ
दुर्गृभिशुनीषु durgṛbhiśunīṣu