| Singular | Dual | Plural |
Nominative |
दुर्गृभिशुनी
durgṛbhiśunī
|
दुर्गृभिशुन्यौ
durgṛbhiśunyau
|
दुर्गृभिशुन्यः
durgṛbhiśunyaḥ
|
Vocative |
दुर्गृभिशुनि
durgṛbhiśuni
|
दुर्गृभिशुन्यौ
durgṛbhiśunyau
|
दुर्गृभिशुन्यः
durgṛbhiśunyaḥ
|
Accusative |
दुर्गृभिशुनीम्
durgṛbhiśunīm
|
दुर्गृभिशुन्यौ
durgṛbhiśunyau
|
दुर्गृभिशुनीः
durgṛbhiśunīḥ
|
Instrumental |
दुर्गृभिशुन्या
durgṛbhiśunyā
|
दुर्गृभिशुनीभ्याम्
durgṛbhiśunībhyām
|
दुर्गृभिशुनीभिः
durgṛbhiśunībhiḥ
|
Dative |
दुर्गृभिशुन्यै
durgṛbhiśunyai
|
दुर्गृभिशुनीभ्याम्
durgṛbhiśunībhyām
|
दुर्गृभिशुनीभ्यः
durgṛbhiśunībhyaḥ
|
Ablative |
दुर्गृभिशुन्याः
durgṛbhiśunyāḥ
|
दुर्गृभिशुनीभ्याम्
durgṛbhiśunībhyām
|
दुर्गृभिशुनीभ्यः
durgṛbhiśunībhyaḥ
|
Genitive |
दुर्गृभिशुन्याः
durgṛbhiśunyāḥ
|
दुर्गृभिशुन्योः
durgṛbhiśunyoḥ
|
दुर्गृभिशुनीनाम्
durgṛbhiśunīnām
|
Locative |
दुर्गृभिशुन्याम्
durgṛbhiśunyām
|
दुर्गृभिशुन्योः
durgṛbhiśunyoḥ
|
दुर्गृभिशुनीषु
durgṛbhiśunīṣu
|