Sanskrit tools

Sanskrit declension


Declension of दुर्गृभिश्वन् durgṛbhiśvan, n.

Reference(s): Müller p. 90, §199 - .
SingularDualPlural
Nominative दुर्गृभिश्व durgṛbhiśva
दुर्गृभिशुनी durgṛbhiśunī
दुर्गृभिश्वानि durgṛbhiśvāni
Vocative दुर्गृभिश्व durgṛbhiśva
दुर्गृभिश्वन् durgṛbhiśvan
दुर्गृभिशुनी durgṛbhiśunī
दुर्गृभिश्वानि durgṛbhiśvāni
Accusative दुर्गृभिश्व durgṛbhiśva
दुर्गृभिशुनी durgṛbhiśunī
दुर्गृभिश्वानि durgṛbhiśvāni
Instrumental दुर्गृभिशुना durgṛbhiśunā
दुर्गृभिश्वभ्याम् durgṛbhiśvabhyām
दुर्गृभिश्वभिः durgṛbhiśvabhiḥ
Dative दुर्गृभिशुने durgṛbhiśune
दुर्गृभिश्वभ्याम् durgṛbhiśvabhyām
दुर्गृभिश्वभ्यः durgṛbhiśvabhyaḥ
Ablative दुर्गृभिशुनः durgṛbhiśunaḥ
दुर्गृभिश्वभ्याम् durgṛbhiśvabhyām
दुर्गृभिश्वभ्यः durgṛbhiśvabhyaḥ
Genitive दुर्गृभिशुनः durgṛbhiśunaḥ
दुर्गृभिशुनोः durgṛbhiśunoḥ
दुर्गृभिशुनाम् durgṛbhiśunām
Locative दुर्गृभिशुनि durgṛbhiśuni
दुर्गृभिशुनोः durgṛbhiśunoḥ
दुर्गृभिश्वसु durgṛbhiśvasu