Singular | Dual | Plural | |
Nominative |
दुर्गृभिश्व
durgṛbhiśva |
दुर्गृभिशुनी
durgṛbhiśunī |
दुर्गृभिश्वानि
durgṛbhiśvāni |
Vocative |
दुर्गृभिश्व
durgṛbhiśva दुर्गृभिश्वन् durgṛbhiśvan |
दुर्गृभिशुनी
durgṛbhiśunī |
दुर्गृभिश्वानि
durgṛbhiśvāni |
Accusative |
दुर्गृभिश्व
durgṛbhiśva |
दुर्गृभिशुनी
durgṛbhiśunī |
दुर्गृभिश्वानि
durgṛbhiśvāni |
Instrumental |
दुर्गृभिशुना
durgṛbhiśunā |
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām |
दुर्गृभिश्वभिः
durgṛbhiśvabhiḥ |
Dative |
दुर्गृभिशुने
durgṛbhiśune |
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām |
दुर्गृभिश्वभ्यः
durgṛbhiśvabhyaḥ |
Ablative |
दुर्गृभिशुनः
durgṛbhiśunaḥ |
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām |
दुर्गृभिश्वभ्यः
durgṛbhiśvabhyaḥ |
Genitive |
दुर्गृभिशुनः
durgṛbhiśunaḥ |
दुर्गृभिशुनोः
durgṛbhiśunoḥ |
दुर्गृभिशुनाम्
durgṛbhiśunām |
Locative |
दुर्गृभिशुनि
durgṛbhiśuni |
दुर्गृभिशुनोः
durgṛbhiśunoḥ |
दुर्गृभिश्वसु
durgṛbhiśvasu |