Singular | Dual | Plural | |
Nominativo |
दुर्गृभिश्व
durgṛbhiśva |
दुर्गृभिशुनी
durgṛbhiśunī |
दुर्गृभिश्वानि
durgṛbhiśvāni |
Vocativo |
दुर्गृभिश्व
durgṛbhiśva दुर्गृभिश्वन् durgṛbhiśvan |
दुर्गृभिशुनी
durgṛbhiśunī |
दुर्गृभिश्वानि
durgṛbhiśvāni |
Acusativo |
दुर्गृभिश्व
durgṛbhiśva |
दुर्गृभिशुनी
durgṛbhiśunī |
दुर्गृभिश्वानि
durgṛbhiśvāni |
Instrumental |
दुर्गृभिशुना
durgṛbhiśunā |
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām |
दुर्गृभिश्वभिः
durgṛbhiśvabhiḥ |
Dativo |
दुर्गृभिशुने
durgṛbhiśune |
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām |
दुर्गृभिश्वभ्यः
durgṛbhiśvabhyaḥ |
Ablativo |
दुर्गृभिशुनः
durgṛbhiśunaḥ |
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām |
दुर्गृभिश्वभ्यः
durgṛbhiśvabhyaḥ |
Genitivo |
दुर्गृभिशुनः
durgṛbhiśunaḥ |
दुर्गृभिशुनोः
durgṛbhiśunoḥ |
दुर्गृभिशुनाम्
durgṛbhiśunām |
Locativo |
दुर्गृभिशुनि
durgṛbhiśuni |
दुर्गृभिशुनोः
durgṛbhiśunoḥ |
दुर्गृभिश्वसु
durgṛbhiśvasu |