Sanskrit tools

Sanskrit declension


Declension of दुर्गोष्ठी durgoṣṭhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्गोष्ठी durgoṣṭhī
दुर्गोष्ठ्यौ durgoṣṭhyau
दुर्गोष्ठ्यः durgoṣṭhyaḥ
Vocative दुर्गोष्ठि durgoṣṭhi
दुर्गोष्ठ्यौ durgoṣṭhyau
दुर्गोष्ठ्यः durgoṣṭhyaḥ
Accusative दुर्गोष्ठीम् durgoṣṭhīm
दुर्गोष्ठ्यौ durgoṣṭhyau
दुर्गोष्ठीः durgoṣṭhīḥ
Instrumental दुर्गोष्ठ्या durgoṣṭhyā
दुर्गोष्ठीभ्याम् durgoṣṭhībhyām
दुर्गोष्ठीभिः durgoṣṭhībhiḥ
Dative दुर्गोष्ठ्यै durgoṣṭhyai
दुर्गोष्ठीभ्याम् durgoṣṭhībhyām
दुर्गोष्ठीभ्यः durgoṣṭhībhyaḥ
Ablative दुर्गोष्ठ्याः durgoṣṭhyāḥ
दुर्गोष्ठीभ्याम् durgoṣṭhībhyām
दुर्गोष्ठीभ्यः durgoṣṭhībhyaḥ
Genitive दुर्गोष्ठ्याः durgoṣṭhyāḥ
दुर्गोष्ठ्योः durgoṣṭhyoḥ
दुर्गोष्ठीनाम् durgoṣṭhīnām
Locative दुर्गोष्ठ्याम् durgoṣṭhyām
दुर्गोष्ठ्योः durgoṣṭhyoḥ
दुर्गोष्ठीषु durgoṣṭhīṣu