Sanskrit tools

Sanskrit declension


Declension of दुर्ग्राह्या durgrāhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ग्राह्या durgrāhyā
दुर्ग्राह्ये durgrāhye
दुर्ग्राह्याः durgrāhyāḥ
Vocative दुर्ग्राह्ये durgrāhye
दुर्ग्राह्ये durgrāhye
दुर्ग्राह्याः durgrāhyāḥ
Accusative दुर्ग्राह्याम् durgrāhyām
दुर्ग्राह्ये durgrāhye
दुर्ग्राह्याः durgrāhyāḥ
Instrumental दुर्ग्राह्यया durgrāhyayā
दुर्ग्राह्याभ्याम् durgrāhyābhyām
दुर्ग्राह्याभिः durgrāhyābhiḥ
Dative दुर्ग्राह्यायै durgrāhyāyai
दुर्ग्राह्याभ्याम् durgrāhyābhyām
दुर्ग्राह्याभ्यः durgrāhyābhyaḥ
Ablative दुर्ग्राह्यायाः durgrāhyāyāḥ
दुर्ग्राह्याभ्याम् durgrāhyābhyām
दुर्ग्राह्याभ्यः durgrāhyābhyaḥ
Genitive दुर्ग्राह्यायाः durgrāhyāyāḥ
दुर्ग्राह्ययोः durgrāhyayoḥ
दुर्ग्राह्याणाम् durgrāhyāṇām
Locative दुर्ग्राह्यायाम् durgrāhyāyām
दुर्ग्राह्ययोः durgrāhyayoḥ
दुर्ग्राह्यासु durgrāhyāsu