| Singular | Dual | Plural |
Nominative |
दुर्ग्राह्या
durgrāhyā
|
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्याः
durgrāhyāḥ
|
Vocative |
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्याः
durgrāhyāḥ
|
Accusative |
दुर्ग्राह्याम्
durgrāhyām
|
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्याः
durgrāhyāḥ
|
Instrumental |
दुर्ग्राह्यया
durgrāhyayā
|
दुर्ग्राह्याभ्याम्
durgrāhyābhyām
|
दुर्ग्राह्याभिः
durgrāhyābhiḥ
|
Dative |
दुर्ग्राह्यायै
durgrāhyāyai
|
दुर्ग्राह्याभ्याम्
durgrāhyābhyām
|
दुर्ग्राह्याभ्यः
durgrāhyābhyaḥ
|
Ablative |
दुर्ग्राह्यायाः
durgrāhyāyāḥ
|
दुर्ग्राह्याभ्याम्
durgrāhyābhyām
|
दुर्ग्राह्याभ्यः
durgrāhyābhyaḥ
|
Genitive |
दुर्ग्राह्यायाः
durgrāhyāyāḥ
|
दुर्ग्राह्ययोः
durgrāhyayoḥ
|
दुर्ग्राह्याणाम्
durgrāhyāṇām
|
Locative |
दुर्ग्राह्यायाम्
durgrāhyāyām
|
दुर्ग्राह्ययोः
durgrāhyayoḥ
|
दुर्ग्राह्यासु
durgrāhyāsu
|