| Singular | Dual | Plural |
Nominativo |
दुर्ग्राह्या
durgrāhyā
|
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्याः
durgrāhyāḥ
|
Vocativo |
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्याः
durgrāhyāḥ
|
Acusativo |
दुर्ग्राह्याम्
durgrāhyām
|
दुर्ग्राह्ये
durgrāhye
|
दुर्ग्राह्याः
durgrāhyāḥ
|
Instrumental |
दुर्ग्राह्यया
durgrāhyayā
|
दुर्ग्राह्याभ्याम्
durgrāhyābhyām
|
दुर्ग्राह्याभिः
durgrāhyābhiḥ
|
Dativo |
दुर्ग्राह्यायै
durgrāhyāyai
|
दुर्ग्राह्याभ्याम्
durgrāhyābhyām
|
दुर्ग्राह्याभ्यः
durgrāhyābhyaḥ
|
Ablativo |
दुर्ग्राह्यायाः
durgrāhyāyāḥ
|
दुर्ग्राह्याभ्याम्
durgrāhyābhyām
|
दुर्ग्राह्याभ्यः
durgrāhyābhyaḥ
|
Genitivo |
दुर्ग्राह्यायाः
durgrāhyāyāḥ
|
दुर्ग्राह्ययोः
durgrāhyayoḥ
|
दुर्ग्राह्याणाम्
durgrāhyāṇām
|
Locativo |
दुर्ग्राह्यायाम्
durgrāhyāyām
|
दुर्ग्राह्ययोः
durgrāhyayoḥ
|
दुर्ग्राह्यासु
durgrāhyāsu
|