| Singular | Dual | Plural |
Nominative |
दुर्ग्राह्यहृदयम्
durgrāhyahṛdayam
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयानि
durgrāhyahṛdayāni
|
Vocative |
दुर्ग्राह्यहृदय
durgrāhyahṛdaya
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयानि
durgrāhyahṛdayāni
|
Accusative |
दुर्ग्राह्यहृदयम्
durgrāhyahṛdayam
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयानि
durgrāhyahṛdayāni
|
Instrumental |
दुर्ग्राह्यहृदयेन
durgrāhyahṛdayena
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयैः
durgrāhyahṛdayaiḥ
|
Dative |
दुर्ग्राह्यहृदयाय
durgrāhyahṛdayāya
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयेभ्यः
durgrāhyahṛdayebhyaḥ
|
Ablative |
दुर्ग्राह्यहृदयात्
durgrāhyahṛdayāt
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयेभ्यः
durgrāhyahṛdayebhyaḥ
|
Genitive |
दुर्ग्राह्यहृदयस्य
durgrāhyahṛdayasya
|
दुर्ग्राह्यहृदययोः
durgrāhyahṛdayayoḥ
|
दुर्ग्राह्यहृदयानाम्
durgrāhyahṛdayānām
|
Locative |
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदययोः
durgrāhyahṛdayayoḥ
|
दुर्ग्राह्यहृदयेषु
durgrāhyahṛdayeṣu
|