| Singular | Dual | Plural |
Nominativo |
दुर्ग्राह्यहृदयम्
durgrāhyahṛdayam
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयानि
durgrāhyahṛdayāni
|
Vocativo |
दुर्ग्राह्यहृदय
durgrāhyahṛdaya
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयानि
durgrāhyahṛdayāni
|
Acusativo |
दुर्ग्राह्यहृदयम्
durgrāhyahṛdayam
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयानि
durgrāhyahṛdayāni
|
Instrumental |
दुर्ग्राह्यहृदयेन
durgrāhyahṛdayena
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयैः
durgrāhyahṛdayaiḥ
|
Dativo |
दुर्ग्राह्यहृदयाय
durgrāhyahṛdayāya
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयेभ्यः
durgrāhyahṛdayebhyaḥ
|
Ablativo |
दुर्ग्राह्यहृदयात्
durgrāhyahṛdayāt
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयेभ्यः
durgrāhyahṛdayebhyaḥ
|
Genitivo |
दुर्ग्राह्यहृदयस्य
durgrāhyahṛdayasya
|
दुर्ग्राह्यहृदययोः
durgrāhyahṛdayayoḥ
|
दुर्ग्राह्यहृदयानाम्
durgrāhyahṛdayānām
|
Locativo |
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदययोः
durgrāhyahṛdayayoḥ
|
दुर्ग्राह्यहृदयेषु
durgrāhyahṛdayeṣu
|