Sanskrit tools

Sanskrit declension


Declension of दुर्घटा durghaṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्घटा durghaṭā
दुर्घटे durghaṭe
दुर्घटाः durghaṭāḥ
Vocative दुर्घटे durghaṭe
दुर्घटे durghaṭe
दुर्घटाः durghaṭāḥ
Accusative दुर्घटाम् durghaṭām
दुर्घटे durghaṭe
दुर्घटाः durghaṭāḥ
Instrumental दुर्घटया durghaṭayā
दुर्घटाभ्याम् durghaṭābhyām
दुर्घटाभिः durghaṭābhiḥ
Dative दुर्घटायै durghaṭāyai
दुर्घटाभ्याम् durghaṭābhyām
दुर्घटाभ्यः durghaṭābhyaḥ
Ablative दुर्घटायाः durghaṭāyāḥ
दुर्घटाभ्याम् durghaṭābhyām
दुर्घटाभ्यः durghaṭābhyaḥ
Genitive दुर्घटायाः durghaṭāyāḥ
दुर्घटयोः durghaṭayoḥ
दुर्घटानाम् durghaṭānām
Locative दुर्घटायाम् durghaṭāyām
दुर्घटयोः durghaṭayoḥ
दुर्घटासु durghaṭāsu