Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्घटा durghaṭā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्घटा durghaṭā
दुर्घटे durghaṭe
दुर्घटाः durghaṭāḥ
Vocativo दुर्घटे durghaṭe
दुर्घटे durghaṭe
दुर्घटाः durghaṭāḥ
Acusativo दुर्घटाम् durghaṭām
दुर्घटे durghaṭe
दुर्घटाः durghaṭāḥ
Instrumental दुर्घटया durghaṭayā
दुर्घटाभ्याम् durghaṭābhyām
दुर्घटाभिः durghaṭābhiḥ
Dativo दुर्घटायै durghaṭāyai
दुर्घटाभ्याम् durghaṭābhyām
दुर्घटाभ्यः durghaṭābhyaḥ
Ablativo दुर्घटायाः durghaṭāyāḥ
दुर्घटाभ्याम् durghaṭābhyām
दुर्घटाभ्यः durghaṭābhyaḥ
Genitivo दुर्घटायाः durghaṭāyāḥ
दुर्घटयोः durghaṭayoḥ
दुर्घटानाम् durghaṭānām
Locativo दुर्घटायाम् durghaṭāyām
दुर्घटयोः durghaṭayoḥ
दुर्घटासु durghaṭāsu