Singular | Dual | Plural | |
Nominativo |
दुर्घटा
durghaṭā |
दुर्घटे
durghaṭe |
दुर्घटाः
durghaṭāḥ |
Vocativo |
दुर्घटे
durghaṭe |
दुर्घटे
durghaṭe |
दुर्घटाः
durghaṭāḥ |
Acusativo |
दुर्घटाम्
durghaṭām |
दुर्घटे
durghaṭe |
दुर्घटाः
durghaṭāḥ |
Instrumental |
दुर्घटया
durghaṭayā |
दुर्घटाभ्याम्
durghaṭābhyām |
दुर्घटाभिः
durghaṭābhiḥ |
Dativo |
दुर्घटायै
durghaṭāyai |
दुर्घटाभ्याम्
durghaṭābhyām |
दुर्घटाभ्यः
durghaṭābhyaḥ |
Ablativo |
दुर्घटायाः
durghaṭāyāḥ |
दुर्घटाभ्याम्
durghaṭābhyām |
दुर्घटाभ्यः
durghaṭābhyaḥ |
Genitivo |
दुर्घटायाः
durghaṭāyāḥ |
दुर्घटयोः
durghaṭayoḥ |
दुर्घटानाम्
durghaṭānām |
Locativo |
दुर्घटायाम्
durghaṭāyām |
दुर्घटयोः
durghaṭayoḥ |
दुर्घटासु
durghaṭāsu |