Sanskrit tools

Sanskrit declension


Declension of दुर्घटघातन durghaṭaghātana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्घटघातनम् durghaṭaghātanam
दुर्घटघातने durghaṭaghātane
दुर्घटघातनानि durghaṭaghātanāni
Vocative दुर्घटघातन durghaṭaghātana
दुर्घटघातने durghaṭaghātane
दुर्घटघातनानि durghaṭaghātanāni
Accusative दुर्घटघातनम् durghaṭaghātanam
दुर्घटघातने durghaṭaghātane
दुर्घटघातनानि durghaṭaghātanāni
Instrumental दुर्घटघातनेन durghaṭaghātanena
दुर्घटघातनाभ्याम् durghaṭaghātanābhyām
दुर्घटघातनैः durghaṭaghātanaiḥ
Dative दुर्घटघातनाय durghaṭaghātanāya
दुर्घटघातनाभ्याम् durghaṭaghātanābhyām
दुर्घटघातनेभ्यः durghaṭaghātanebhyaḥ
Ablative दुर्घटघातनात् durghaṭaghātanāt
दुर्घटघातनाभ्याम् durghaṭaghātanābhyām
दुर्घटघातनेभ्यः durghaṭaghātanebhyaḥ
Genitive दुर्घटघातनस्य durghaṭaghātanasya
दुर्घटघातनयोः durghaṭaghātanayoḥ
दुर्घटघातनानाम् durghaṭaghātanānām
Locative दुर्घटघातने durghaṭaghātane
दुर्घटघातनयोः durghaṭaghātanayoḥ
दुर्घटघातनेषु durghaṭaghātaneṣu