| Singular | Dual | Plural |
Nominative |
दुर्घटघातनम्
durghaṭaghātanam
|
दुर्घटघातने
durghaṭaghātane
|
दुर्घटघातनानि
durghaṭaghātanāni
|
Vocative |
दुर्घटघातन
durghaṭaghātana
|
दुर्घटघातने
durghaṭaghātane
|
दुर्घटघातनानि
durghaṭaghātanāni
|
Accusative |
दुर्घटघातनम्
durghaṭaghātanam
|
दुर्घटघातने
durghaṭaghātane
|
दुर्घटघातनानि
durghaṭaghātanāni
|
Instrumental |
दुर्घटघातनेन
durghaṭaghātanena
|
दुर्घटघातनाभ्याम्
durghaṭaghātanābhyām
|
दुर्घटघातनैः
durghaṭaghātanaiḥ
|
Dative |
दुर्घटघातनाय
durghaṭaghātanāya
|
दुर्घटघातनाभ्याम्
durghaṭaghātanābhyām
|
दुर्घटघातनेभ्यः
durghaṭaghātanebhyaḥ
|
Ablative |
दुर्घटघातनात्
durghaṭaghātanāt
|
दुर्घटघातनाभ्याम्
durghaṭaghātanābhyām
|
दुर्घटघातनेभ्यः
durghaṭaghātanebhyaḥ
|
Genitive |
दुर्घटघातनस्य
durghaṭaghātanasya
|
दुर्घटघातनयोः
durghaṭaghātanayoḥ
|
दुर्घटघातनानाम्
durghaṭaghātanānām
|
Locative |
दुर्घटघातने
durghaṭaghātane
|
दुर्घटघातनयोः
durghaṭaghātanayoḥ
|
दुर्घटघातनेषु
durghaṭaghātaneṣu
|