Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्घटघातन durghaṭaghātana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्घटघातनम् durghaṭaghātanam
दुर्घटघातने durghaṭaghātane
दुर्घटघातनानि durghaṭaghātanāni
Vocativo दुर्घटघातन durghaṭaghātana
दुर्घटघातने durghaṭaghātane
दुर्घटघातनानि durghaṭaghātanāni
Acusativo दुर्घटघातनम् durghaṭaghātanam
दुर्घटघातने durghaṭaghātane
दुर्घटघातनानि durghaṭaghātanāni
Instrumental दुर्घटघातनेन durghaṭaghātanena
दुर्घटघातनाभ्याम् durghaṭaghātanābhyām
दुर्घटघातनैः durghaṭaghātanaiḥ
Dativo दुर्घटघातनाय durghaṭaghātanāya
दुर्घटघातनाभ्याम् durghaṭaghātanābhyām
दुर्घटघातनेभ्यः durghaṭaghātanebhyaḥ
Ablativo दुर्घटघातनात् durghaṭaghātanāt
दुर्घटघातनाभ्याम् durghaṭaghātanābhyām
दुर्घटघातनेभ्यः durghaṭaghātanebhyaḥ
Genitivo दुर्घटघातनस्य durghaṭaghātanasya
दुर्घटघातनयोः durghaṭaghātanayoḥ
दुर्घटघातनानाम् durghaṭaghātanānām
Locativo दुर्घटघातने durghaṭaghātane
दुर्घटघातनयोः durghaṭaghātanayoḥ
दुर्घटघातनेषु durghaṭaghātaneṣu