| Singular | Dual | Plural |
Nominative |
दुर्जनमुखचपेटिका
durjanamukhacapeṭikā
|
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिकाः
durjanamukhacapeṭikāḥ
|
Vocative |
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिकाः
durjanamukhacapeṭikāḥ
|
Accusative |
दुर्जनमुखचपेटिकाम्
durjanamukhacapeṭikām
|
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिकाः
durjanamukhacapeṭikāḥ
|
Instrumental |
दुर्जनमुखचपेटिकया
durjanamukhacapeṭikayā
|
दुर्जनमुखचपेटिकाभ्याम्
durjanamukhacapeṭikābhyām
|
दुर्जनमुखचपेटिकाभिः
durjanamukhacapeṭikābhiḥ
|
Dative |
दुर्जनमुखचपेटिकायै
durjanamukhacapeṭikāyai
|
दुर्जनमुखचपेटिकाभ्याम्
durjanamukhacapeṭikābhyām
|
दुर्जनमुखचपेटिकाभ्यः
durjanamukhacapeṭikābhyaḥ
|
Ablative |
दुर्जनमुखचपेटिकायाः
durjanamukhacapeṭikāyāḥ
|
दुर्जनमुखचपेटिकाभ्याम्
durjanamukhacapeṭikābhyām
|
दुर्जनमुखचपेटिकाभ्यः
durjanamukhacapeṭikābhyaḥ
|
Genitive |
दुर्जनमुखचपेटिकायाः
durjanamukhacapeṭikāyāḥ
|
दुर्जनमुखचपेटिकयोः
durjanamukhacapeṭikayoḥ
|
दुर्जनमुखचपेटिकानाम्
durjanamukhacapeṭikānām
|
Locative |
दुर्जनमुखचपेटिकायाम्
durjanamukhacapeṭikāyām
|
दुर्जनमुखचपेटिकयोः
durjanamukhacapeṭikayoḥ
|
दुर्जनमुखचपेटिकासु
durjanamukhacapeṭikāsu
|