Sanskrit tools

Sanskrit declension


Declension of दुर्जनमुखचपेटिका durjanamukhacapeṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जनमुखचपेटिका durjanamukhacapeṭikā
दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिकाः durjanamukhacapeṭikāḥ
Vocative दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिकाः durjanamukhacapeṭikāḥ
Accusative दुर्जनमुखचपेटिकाम् durjanamukhacapeṭikām
दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिकाः durjanamukhacapeṭikāḥ
Instrumental दुर्जनमुखचपेटिकया durjanamukhacapeṭikayā
दुर्जनमुखचपेटिकाभ्याम् durjanamukhacapeṭikābhyām
दुर्जनमुखचपेटिकाभिः durjanamukhacapeṭikābhiḥ
Dative दुर्जनमुखचपेटिकायै durjanamukhacapeṭikāyai
दुर्जनमुखचपेटिकाभ्याम् durjanamukhacapeṭikābhyām
दुर्जनमुखचपेटिकाभ्यः durjanamukhacapeṭikābhyaḥ
Ablative दुर्जनमुखचपेटिकायाः durjanamukhacapeṭikāyāḥ
दुर्जनमुखचपेटिकाभ्याम् durjanamukhacapeṭikābhyām
दुर्जनमुखचपेटिकाभ्यः durjanamukhacapeṭikābhyaḥ
Genitive दुर्जनमुखचपेटिकायाः durjanamukhacapeṭikāyāḥ
दुर्जनमुखचपेटिकयोः durjanamukhacapeṭikayoḥ
दुर्जनमुखचपेटिकानाम् durjanamukhacapeṭikānām
Locative दुर्जनमुखचपेटिकायाम् durjanamukhacapeṭikāyām
दुर्जनमुखचपेटिकयोः durjanamukhacapeṭikayoḥ
दुर्जनमुखचपेटिकासु durjanamukhacapeṭikāsu