| Singular | Dual | Plural |
Nominativo |
दुर्जनमुखचपेटिका
durjanamukhacapeṭikā
|
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिकाः
durjanamukhacapeṭikāḥ
|
Vocativo |
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिकाः
durjanamukhacapeṭikāḥ
|
Acusativo |
दुर्जनमुखचपेटिकाम्
durjanamukhacapeṭikām
|
दुर्जनमुखचपेटिके
durjanamukhacapeṭike
|
दुर्जनमुखचपेटिकाः
durjanamukhacapeṭikāḥ
|
Instrumental |
दुर्जनमुखचपेटिकया
durjanamukhacapeṭikayā
|
दुर्जनमुखचपेटिकाभ्याम्
durjanamukhacapeṭikābhyām
|
दुर्जनमुखचपेटिकाभिः
durjanamukhacapeṭikābhiḥ
|
Dativo |
दुर्जनमुखचपेटिकायै
durjanamukhacapeṭikāyai
|
दुर्जनमुखचपेटिकाभ्याम्
durjanamukhacapeṭikābhyām
|
दुर्जनमुखचपेटिकाभ्यः
durjanamukhacapeṭikābhyaḥ
|
Ablativo |
दुर्जनमुखचपेटिकायाः
durjanamukhacapeṭikāyāḥ
|
दुर्जनमुखचपेटिकाभ्याम्
durjanamukhacapeṭikābhyām
|
दुर्जनमुखचपेटिकाभ्यः
durjanamukhacapeṭikābhyaḥ
|
Genitivo |
दुर्जनमुखचपेटिकायाः
durjanamukhacapeṭikāyāḥ
|
दुर्जनमुखचपेटिकयोः
durjanamukhacapeṭikayoḥ
|
दुर्जनमुखचपेटिकानाम्
durjanamukhacapeṭikānām
|
Locativo |
दुर्जनमुखचपेटिकायाम्
durjanamukhacapeṭikāyām
|
दुर्जनमुखचपेटिकयोः
durjanamukhacapeṭikayoḥ
|
दुर्जनमुखचपेटिकासु
durjanamukhacapeṭikāsu
|