Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्जनमुखचपेटिका durjanamukhacapeṭikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्जनमुखचपेटिका durjanamukhacapeṭikā
दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिकाः durjanamukhacapeṭikāḥ
Vocativo दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिकाः durjanamukhacapeṭikāḥ
Acusativo दुर्जनमुखचपेटिकाम् durjanamukhacapeṭikām
दुर्जनमुखचपेटिके durjanamukhacapeṭike
दुर्जनमुखचपेटिकाः durjanamukhacapeṭikāḥ
Instrumental दुर्जनमुखचपेटिकया durjanamukhacapeṭikayā
दुर्जनमुखचपेटिकाभ्याम् durjanamukhacapeṭikābhyām
दुर्जनमुखचपेटिकाभिः durjanamukhacapeṭikābhiḥ
Dativo दुर्जनमुखचपेटिकायै durjanamukhacapeṭikāyai
दुर्जनमुखचपेटिकाभ्याम् durjanamukhacapeṭikābhyām
दुर्जनमुखचपेटिकाभ्यः durjanamukhacapeṭikābhyaḥ
Ablativo दुर्जनमुखचपेटिकायाः durjanamukhacapeṭikāyāḥ
दुर्जनमुखचपेटिकाभ्याम् durjanamukhacapeṭikābhyām
दुर्जनमुखचपेटिकाभ्यः durjanamukhacapeṭikābhyaḥ
Genitivo दुर्जनमुखचपेटिकायाः durjanamukhacapeṭikāyāḥ
दुर्जनमुखचपेटिकयोः durjanamukhacapeṭikayoḥ
दुर्जनमुखचपेटिकानाम् durjanamukhacapeṭikānām
Locativo दुर्जनमुखचपेटिकायाम् durjanamukhacapeṭikāyām
दुर्जनमुखचपेटिकयोः durjanamukhacapeṭikayoḥ
दुर्जनमुखचपेटिकासु durjanamukhacapeṭikāsu