Sanskrit tools

Sanskrit declension


Declension of दुर्जनमुखमहाचपेटिका durjanamukhamahācapeṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जनमुखमहाचपेटिका durjanamukhamahācapeṭikā
दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिकाः durjanamukhamahācapeṭikāḥ
Vocative दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिकाः durjanamukhamahācapeṭikāḥ
Accusative दुर्जनमुखमहाचपेटिकाम् durjanamukhamahācapeṭikām
दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिकाः durjanamukhamahācapeṭikāḥ
Instrumental दुर्जनमुखमहाचपेटिकया durjanamukhamahācapeṭikayā
दुर्जनमुखमहाचपेटिकाभ्याम् durjanamukhamahācapeṭikābhyām
दुर्जनमुखमहाचपेटिकाभिः durjanamukhamahācapeṭikābhiḥ
Dative दुर्जनमुखमहाचपेटिकायै durjanamukhamahācapeṭikāyai
दुर्जनमुखमहाचपेटिकाभ्याम् durjanamukhamahācapeṭikābhyām
दुर्जनमुखमहाचपेटिकाभ्यः durjanamukhamahācapeṭikābhyaḥ
Ablative दुर्जनमुखमहाचपेटिकायाः durjanamukhamahācapeṭikāyāḥ
दुर्जनमुखमहाचपेटिकाभ्याम् durjanamukhamahācapeṭikābhyām
दुर्जनमुखमहाचपेटिकाभ्यः durjanamukhamahācapeṭikābhyaḥ
Genitive दुर्जनमुखमहाचपेटिकायाः durjanamukhamahācapeṭikāyāḥ
दुर्जनमुखमहाचपेटिकयोः durjanamukhamahācapeṭikayoḥ
दुर्जनमुखमहाचपेटिकानाम् durjanamukhamahācapeṭikānām
Locative दुर्जनमुखमहाचपेटिकायाम् durjanamukhamahācapeṭikāyām
दुर्जनमुखमहाचपेटिकयोः durjanamukhamahācapeṭikayoḥ
दुर्जनमुखमहाचपेटिकासु durjanamukhamahācapeṭikāsu