Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्जनमुखमहाचपेटिका durjanamukhamahācapeṭikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्जनमुखमहाचपेटिका durjanamukhamahācapeṭikā
दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिकाः durjanamukhamahācapeṭikāḥ
Vocativo दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिकाः durjanamukhamahācapeṭikāḥ
Acusativo दुर्जनमुखमहाचपेटिकाम् durjanamukhamahācapeṭikām
दुर्जनमुखमहाचपेटिके durjanamukhamahācapeṭike
दुर्जनमुखमहाचपेटिकाः durjanamukhamahācapeṭikāḥ
Instrumental दुर्जनमुखमहाचपेटिकया durjanamukhamahācapeṭikayā
दुर्जनमुखमहाचपेटिकाभ्याम् durjanamukhamahācapeṭikābhyām
दुर्जनमुखमहाचपेटिकाभिः durjanamukhamahācapeṭikābhiḥ
Dativo दुर्जनमुखमहाचपेटिकायै durjanamukhamahācapeṭikāyai
दुर्जनमुखमहाचपेटिकाभ्याम् durjanamukhamahācapeṭikābhyām
दुर्जनमुखमहाचपेटिकाभ्यः durjanamukhamahācapeṭikābhyaḥ
Ablativo दुर्जनमुखमहाचपेटिकायाः durjanamukhamahācapeṭikāyāḥ
दुर्जनमुखमहाचपेटिकाभ्याम् durjanamukhamahācapeṭikābhyām
दुर्जनमुखमहाचपेटिकाभ्यः durjanamukhamahācapeṭikābhyaḥ
Genitivo दुर्जनमुखमहाचपेटिकायाः durjanamukhamahācapeṭikāyāḥ
दुर्जनमुखमहाचपेटिकयोः durjanamukhamahācapeṭikayoḥ
दुर्जनमुखमहाचपेटिकानाम् durjanamukhamahācapeṭikānām
Locativo दुर्जनमुखमहाचपेटिकायाम् durjanamukhamahācapeṭikāyām
दुर्जनमुखमहाचपेटिकयोः durjanamukhamahācapeṭikayoḥ
दुर्जनमुखमहाचपेटिकासु durjanamukhamahācapeṭikāsu