| Singular | Dual | Plural |
Nominativo |
दुर्जनमुखमहाचपेटिका
durjanamukhamahācapeṭikā
|
दुर्जनमुखमहाचपेटिके
durjanamukhamahācapeṭike
|
दुर्जनमुखमहाचपेटिकाः
durjanamukhamahācapeṭikāḥ
|
Vocativo |
दुर्जनमुखमहाचपेटिके
durjanamukhamahācapeṭike
|
दुर्जनमुखमहाचपेटिके
durjanamukhamahācapeṭike
|
दुर्जनमुखमहाचपेटिकाः
durjanamukhamahācapeṭikāḥ
|
Acusativo |
दुर्जनमुखमहाचपेटिकाम्
durjanamukhamahācapeṭikām
|
दुर्जनमुखमहाचपेटिके
durjanamukhamahācapeṭike
|
दुर्जनमुखमहाचपेटिकाः
durjanamukhamahācapeṭikāḥ
|
Instrumental |
दुर्जनमुखमहाचपेटिकया
durjanamukhamahācapeṭikayā
|
दुर्जनमुखमहाचपेटिकाभ्याम्
durjanamukhamahācapeṭikābhyām
|
दुर्जनमुखमहाचपेटिकाभिः
durjanamukhamahācapeṭikābhiḥ
|
Dativo |
दुर्जनमुखमहाचपेटिकायै
durjanamukhamahācapeṭikāyai
|
दुर्जनमुखमहाचपेटिकाभ्याम्
durjanamukhamahācapeṭikābhyām
|
दुर्जनमुखमहाचपेटिकाभ्यः
durjanamukhamahācapeṭikābhyaḥ
|
Ablativo |
दुर्जनमुखमहाचपेटिकायाः
durjanamukhamahācapeṭikāyāḥ
|
दुर्जनमुखमहाचपेटिकाभ्याम्
durjanamukhamahācapeṭikābhyām
|
दुर्जनमुखमहाचपेटिकाभ्यः
durjanamukhamahācapeṭikābhyaḥ
|
Genitivo |
दुर्जनमुखमहाचपेटिकायाः
durjanamukhamahācapeṭikāyāḥ
|
दुर्जनमुखमहाचपेटिकयोः
durjanamukhamahācapeṭikayoḥ
|
दुर्जनमुखमहाचपेटिकानाम्
durjanamukhamahācapeṭikānām
|
Locativo |
दुर्जनमुखमहाचपेटिकायाम्
durjanamukhamahācapeṭikāyām
|
दुर्जनमुखमहाचपेटिकयोः
durjanamukhamahācapeṭikayoḥ
|
दुर्जनमुखमहाचपेटिकासु
durjanamukhamahācapeṭikāsu
|