Sanskrit tools

Sanskrit declension


Declension of दुर्जात durjāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जातः durjātaḥ
दुर्जातौ durjātau
दुर्जाताः durjātāḥ
Vocative दुर्जात durjāta
दुर्जातौ durjātau
दुर्जाताः durjātāḥ
Accusative दुर्जातम् durjātam
दुर्जातौ durjātau
दुर्जातान् durjātān
Instrumental दुर्जातेन durjātena
दुर्जाताभ्याम् durjātābhyām
दुर्जातैः durjātaiḥ
Dative दुर्जाताय durjātāya
दुर्जाताभ्याम् durjātābhyām
दुर्जातेभ्यः durjātebhyaḥ
Ablative दुर्जातात् durjātāt
दुर्जाताभ्याम् durjātābhyām
दुर्जातेभ्यः durjātebhyaḥ
Genitive दुर्जातस्य durjātasya
दुर्जातयोः durjātayoḥ
दुर्जातानाम् durjātānām
Locative दुर्जाते durjāte
दुर्जातयोः durjātayoḥ
दुर्जातेषु durjāteṣu