Singular | Dual | Plural | |
Nominativo |
दुर्जातः
durjātaḥ |
दुर्जातौ
durjātau |
दुर्जाताः
durjātāḥ |
Vocativo |
दुर्जात
durjāta |
दुर्जातौ
durjātau |
दुर्जाताः
durjātāḥ |
Acusativo |
दुर्जातम्
durjātam |
दुर्जातौ
durjātau |
दुर्जातान्
durjātān |
Instrumental |
दुर्जातेन
durjātena |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जातैः
durjātaiḥ |
Dativo |
दुर्जाताय
durjātāya |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जातेभ्यः
durjātebhyaḥ |
Ablativo |
दुर्जातात्
durjātāt |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जातेभ्यः
durjātebhyaḥ |
Genitivo |
दुर्जातस्य
durjātasya |
दुर्जातयोः
durjātayoḥ |
दुर्जातानाम्
durjātānām |
Locativo |
दुर्जाते
durjāte |
दुर्जातयोः
durjātayoḥ |
दुर्जातेषु
durjāteṣu |