Sanskrit tools

Sanskrit declension


Declension of दुर्जाता durjātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जाता durjātā
दुर्जाते durjāte
दुर्जाताः durjātāḥ
Vocative दुर्जाते durjāte
दुर्जाते durjāte
दुर्जाताः durjātāḥ
Accusative दुर्जाताम् durjātām
दुर्जाते durjāte
दुर्जाताः durjātāḥ
Instrumental दुर्जातया durjātayā
दुर्जाताभ्याम् durjātābhyām
दुर्जाताभिः durjātābhiḥ
Dative दुर्जातायै durjātāyai
दुर्जाताभ्याम् durjātābhyām
दुर्जाताभ्यः durjātābhyaḥ
Ablative दुर्जातायाः durjātāyāḥ
दुर्जाताभ्याम् durjātābhyām
दुर्जाताभ्यः durjātābhyaḥ
Genitive दुर्जातायाः durjātāyāḥ
दुर्जातयोः durjātayoḥ
दुर्जातानाम् durjātānām
Locative दुर्जातायाम् durjātāyām
दुर्जातयोः durjātayoḥ
दुर्जातासु durjātāsu