Singular | Dual | Plural | |
Nominative |
दुर्जाता
durjātā |
दुर्जाते
durjāte |
दुर्जाताः
durjātāḥ |
Vocative |
दुर्जाते
durjāte |
दुर्जाते
durjāte |
दुर्जाताः
durjātāḥ |
Accusative |
दुर्जाताम्
durjātām |
दुर्जाते
durjāte |
दुर्जाताः
durjātāḥ |
Instrumental |
दुर्जातया
durjātayā |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जाताभिः
durjātābhiḥ |
Dative |
दुर्जातायै
durjātāyai |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जाताभ्यः
durjātābhyaḥ |
Ablative |
दुर्जातायाः
durjātāyāḥ |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जाताभ्यः
durjātābhyaḥ |
Genitive |
दुर्जातायाः
durjātāyāḥ |
दुर्जातयोः
durjātayoḥ |
दुर्जातानाम्
durjātānām |
Locative |
दुर्जातायाम्
durjātāyām |
दुर्जातयोः
durjātayoḥ |
दुर्जातासु
durjātāsu |