Singular | Dual | Plural | |
Nominativo |
दुर्जाता
durjātā |
दुर्जाते
durjāte |
दुर्जाताः
durjātāḥ |
Vocativo |
दुर्जाते
durjāte |
दुर्जाते
durjāte |
दुर्जाताः
durjātāḥ |
Acusativo |
दुर्जाताम्
durjātām |
दुर्जाते
durjāte |
दुर्जाताः
durjātāḥ |
Instrumental |
दुर्जातया
durjātayā |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जाताभिः
durjātābhiḥ |
Dativo |
दुर्जातायै
durjātāyai |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जाताभ्यः
durjātābhyaḥ |
Ablativo |
दुर्जातायाः
durjātāyāḥ |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जाताभ्यः
durjātābhyaḥ |
Genitivo |
दुर्जातायाः
durjātāyāḥ |
दुर्जातयोः
durjātayoḥ |
दुर्जातानाम्
durjātānām |
Locativo |
दुर्जातायाम्
durjātāyām |
दुर्जातयोः
durjātayoḥ |
दुर्जातासु
durjātāsu |