Sanskrit tools

Sanskrit declension


Declension of अंशभागिन् aṁśabhāgin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अंशभागी aṁśabhāgī
अंशभागिनौ aṁśabhāginau
अंशभागिनः aṁśabhāginaḥ
Vocative अंशभागिन् aṁśabhāgin
अंशभागिनौ aṁśabhāginau
अंशभागिनः aṁśabhāginaḥ
Accusative अंशभागिनम् aṁśabhāginam
अंशभागिनौ aṁśabhāginau
अंशभागिनः aṁśabhāginaḥ
Instrumental अंशभागिना aṁśabhāginā
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभिः aṁśabhāgibhiḥ
Dative अंशभागिने aṁśabhāgine
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभ्यः aṁśabhāgibhyaḥ
Ablative अंशभागिनः aṁśabhāginaḥ
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभ्यः aṁśabhāgibhyaḥ
Genitive अंशभागिनः aṁśabhāginaḥ
अंशभागिनोः aṁśabhāginoḥ
अंशभागिनाम् aṁśabhāginām
Locative अंशभागिनि aṁśabhāgini
अंशभागिनोः aṁśabhāginoḥ
अंशभागिषु aṁśabhāgiṣu