| Singular | Dual | Plural |
Nominativo |
अंशभागी
aṁśabhāgī
|
अंशभागिनौ
aṁśabhāginau
|
अंशभागिनः
aṁśabhāginaḥ
|
Vocativo |
अंशभागिन्
aṁśabhāgin
|
अंशभागिनौ
aṁśabhāginau
|
अंशभागिनः
aṁśabhāginaḥ
|
Acusativo |
अंशभागिनम्
aṁśabhāginam
|
अंशभागिनौ
aṁśabhāginau
|
अंशभागिनः
aṁśabhāginaḥ
|
Instrumental |
अंशभागिना
aṁśabhāginā
|
अंशभागिभ्याम्
aṁśabhāgibhyām
|
अंशभागिभिः
aṁśabhāgibhiḥ
|
Dativo |
अंशभागिने
aṁśabhāgine
|
अंशभागिभ्याम्
aṁśabhāgibhyām
|
अंशभागिभ्यः
aṁśabhāgibhyaḥ
|
Ablativo |
अंशभागिनः
aṁśabhāginaḥ
|
अंशभागिभ्याम्
aṁśabhāgibhyām
|
अंशभागिभ्यः
aṁśabhāgibhyaḥ
|
Genitivo |
अंशभागिनः
aṁśabhāginaḥ
|
अंशभागिनोः
aṁśabhāginoḥ
|
अंशभागिनाम्
aṁśabhāginām
|
Locativo |
अंशभागिनि
aṁśabhāgini
|
अंशभागिनोः
aṁśabhāginoḥ
|
अंशभागिषु
aṁśabhāgiṣu
|