Sanskrit tools

Sanskrit declension


Declension of दुर्जातीया durjātīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जातीया durjātīyā
दुर्जातीये durjātīye
दुर्जातीयाः durjātīyāḥ
Vocative दुर्जातीये durjātīye
दुर्जातीये durjātīye
दुर्जातीयाः durjātīyāḥ
Accusative दुर्जातीयाम् durjātīyām
दुर्जातीये durjātīye
दुर्जातीयाः durjātīyāḥ
Instrumental दुर्जातीयया durjātīyayā
दुर्जातीयाभ्याम् durjātīyābhyām
दुर्जातीयाभिः durjātīyābhiḥ
Dative दुर्जातीयायै durjātīyāyai
दुर्जातीयाभ्याम् durjātīyābhyām
दुर्जातीयाभ्यः durjātīyābhyaḥ
Ablative दुर्जातीयायाः durjātīyāyāḥ
दुर्जातीयाभ्याम् durjātīyābhyām
दुर्जातीयाभ्यः durjātīyābhyaḥ
Genitive दुर्जातीयायाः durjātīyāyāḥ
दुर्जातीययोः durjātīyayoḥ
दुर्जातीयानाम् durjātīyānām
Locative दुर्जातीयायाम् durjātīyāyām
दुर्जातीययोः durjātīyayoḥ
दुर्जातीयासु durjātīyāsu