| Singular | Dual | Plural |
Nominativo |
दुर्जातीया
durjātīyā
|
दुर्जातीये
durjātīye
|
दुर्जातीयाः
durjātīyāḥ
|
Vocativo |
दुर्जातीये
durjātīye
|
दुर्जातीये
durjātīye
|
दुर्जातीयाः
durjātīyāḥ
|
Acusativo |
दुर्जातीयाम्
durjātīyām
|
दुर्जातीये
durjātīye
|
दुर्जातीयाः
durjātīyāḥ
|
Instrumental |
दुर्जातीयया
durjātīyayā
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयाभिः
durjātīyābhiḥ
|
Dativo |
दुर्जातीयायै
durjātīyāyai
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयाभ्यः
durjātīyābhyaḥ
|
Ablativo |
दुर्जातीयायाः
durjātīyāyāḥ
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयाभ्यः
durjātīyābhyaḥ
|
Genitivo |
दुर्जातीयायाः
durjātīyāyāḥ
|
दुर्जातीययोः
durjātīyayoḥ
|
दुर्जातीयानाम्
durjātīyānām
|
Locativo |
दुर्जातीयायाम्
durjātīyāyām
|
दुर्जातीययोः
durjātīyayoḥ
|
दुर्जातीयासु
durjātīyāsu
|