| Singular | Dual | Plural |
Nominative |
दुर्जातीयम्
durjātīyam
|
दुर्जातीये
durjātīye
|
दुर्जातीयानि
durjātīyāni
|
Vocative |
दुर्जातीय
durjātīya
|
दुर्जातीये
durjātīye
|
दुर्जातीयानि
durjātīyāni
|
Accusative |
दुर्जातीयम्
durjātīyam
|
दुर्जातीये
durjātīye
|
दुर्जातीयानि
durjātīyāni
|
Instrumental |
दुर्जातीयेन
durjātīyena
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयैः
durjātīyaiḥ
|
Dative |
दुर्जातीयाय
durjātīyāya
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयेभ्यः
durjātīyebhyaḥ
|
Ablative |
दुर्जातीयात्
durjātīyāt
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयेभ्यः
durjātīyebhyaḥ
|
Genitive |
दुर्जातीयस्य
durjātīyasya
|
दुर्जातीययोः
durjātīyayoḥ
|
दुर्जातीयानाम्
durjātīyānām
|
Locative |
दुर्जातीये
durjātīye
|
दुर्जातीययोः
durjātīyayoḥ
|
दुर्जातीयेषु
durjātīyeṣu
|