| Singular | Dual | Plural |
Nominativo |
दुर्जातीयम्
durjātīyam
|
दुर्जातीये
durjātīye
|
दुर्जातीयानि
durjātīyāni
|
Vocativo |
दुर्जातीय
durjātīya
|
दुर्जातीये
durjātīye
|
दुर्जातीयानि
durjātīyāni
|
Acusativo |
दुर्जातीयम्
durjātīyam
|
दुर्जातीये
durjātīye
|
दुर्जातीयानि
durjātīyāni
|
Instrumental |
दुर्जातीयेन
durjātīyena
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयैः
durjātīyaiḥ
|
Dativo |
दुर्जातीयाय
durjātīyāya
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयेभ्यः
durjātīyebhyaḥ
|
Ablativo |
दुर्जातीयात्
durjātīyāt
|
दुर्जातीयाभ्याम्
durjātīyābhyām
|
दुर्जातीयेभ्यः
durjātīyebhyaḥ
|
Genitivo |
दुर्जातीयस्य
durjātīyasya
|
दुर्जातीययोः
durjātīyayoḥ
|
दुर्जातीयानाम्
durjātīyānām
|
Locativo |
दुर्जातीये
durjātīye
|
दुर्जातीययोः
durjātīyayoḥ
|
दुर्जातीयेषु
durjātīyeṣu
|