Sanskrit tools

Sanskrit declension


Declension of दुर्जीवा durjīvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जीवा durjīvā
दुर्जीवे durjīve
दुर्जीवाः durjīvāḥ
Vocative दुर्जीवे durjīve
दुर्जीवे durjīve
दुर्जीवाः durjīvāḥ
Accusative दुर्जीवाम् durjīvām
दुर्जीवे durjīve
दुर्जीवाः durjīvāḥ
Instrumental दुर्जीवया durjīvayā
दुर्जीवाभ्याम् durjīvābhyām
दुर्जीवाभिः durjīvābhiḥ
Dative दुर्जीवायै durjīvāyai
दुर्जीवाभ्याम् durjīvābhyām
दुर्जीवाभ्यः durjīvābhyaḥ
Ablative दुर्जीवायाः durjīvāyāḥ
दुर्जीवाभ्याम् durjīvābhyām
दुर्जीवाभ्यः durjīvābhyaḥ
Genitive दुर्जीवायाः durjīvāyāḥ
दुर्जीवयोः durjīvayoḥ
दुर्जीवानाम् durjīvānām
Locative दुर्जीवायाम् durjīvāyām
दुर्जीवयोः durjīvayoḥ
दुर्जीवासु durjīvāsu