Singular | Dual | Plural | |
Nominativo |
दुर्जीवा
durjīvā |
दुर्जीवे
durjīve |
दुर्जीवाः
durjīvāḥ |
Vocativo |
दुर्जीवे
durjīve |
दुर्जीवे
durjīve |
दुर्जीवाः
durjīvāḥ |
Acusativo |
दुर्जीवाम्
durjīvām |
दुर्जीवे
durjīve |
दुर्जीवाः
durjīvāḥ |
Instrumental |
दुर्जीवया
durjīvayā |
दुर्जीवाभ्याम्
durjīvābhyām |
दुर्जीवाभिः
durjīvābhiḥ |
Dativo |
दुर्जीवायै
durjīvāyai |
दुर्जीवाभ्याम्
durjīvābhyām |
दुर्जीवाभ्यः
durjīvābhyaḥ |
Ablativo |
दुर्जीवायाः
durjīvāyāḥ |
दुर्जीवाभ्याम्
durjīvābhyām |
दुर्जीवाभ्यः
durjīvābhyaḥ |
Genitivo |
दुर्जीवायाः
durjīvāyāḥ |
दुर्जीवयोः
durjīvayoḥ |
दुर्जीवानाम्
durjīvānām |
Locativo |
दुर्जीवायाम्
durjīvāyām |
दुर्जीवयोः
durjīvayoḥ |
दुर्जीवासु
durjīvāsu |