Sanskrit tools

Sanskrit declension


Declension of दुर्ज्ञाना durjñānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ज्ञाना durjñānā
दुर्ज्ञाने durjñāne
दुर्ज्ञानाः durjñānāḥ
Vocative दुर्ज्ञाने durjñāne
दुर्ज्ञाने durjñāne
दुर्ज्ञानाः durjñānāḥ
Accusative दुर्ज्ञानाम् durjñānām
दुर्ज्ञाने durjñāne
दुर्ज्ञानाः durjñānāḥ
Instrumental दुर्ज्ञानया durjñānayā
दुर्ज्ञानाभ्याम् durjñānābhyām
दुर्ज्ञानाभिः durjñānābhiḥ
Dative दुर्ज्ञानायै durjñānāyai
दुर्ज्ञानाभ्याम् durjñānābhyām
दुर्ज्ञानाभ्यः durjñānābhyaḥ
Ablative दुर्ज्ञानायाः durjñānāyāḥ
दुर्ज्ञानाभ्याम् durjñānābhyām
दुर्ज्ञानाभ्यः durjñānābhyaḥ
Genitive दुर्ज्ञानायाः durjñānāyāḥ
दुर्ज्ञानयोः durjñānayoḥ
दुर्ज्ञानानाम् durjñānānām
Locative दुर्ज्ञानायाम् durjñānāyām
दुर्ज्ञानयोः durjñānayoḥ
दुर्ज्ञानासु durjñānāsu