| Singular | Dual | Plural |
Nominative |
दुर्ज्ञाना
durjñānā
|
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञानाः
durjñānāḥ
|
Vocative |
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञानाः
durjñānāḥ
|
Accusative |
दुर्ज्ञानाम्
durjñānām
|
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञानाः
durjñānāḥ
|
Instrumental |
दुर्ज्ञानया
durjñānayā
|
दुर्ज्ञानाभ्याम्
durjñānābhyām
|
दुर्ज्ञानाभिः
durjñānābhiḥ
|
Dative |
दुर्ज्ञानायै
durjñānāyai
|
दुर्ज्ञानाभ्याम्
durjñānābhyām
|
दुर्ज्ञानाभ्यः
durjñānābhyaḥ
|
Ablative |
दुर्ज्ञानायाः
durjñānāyāḥ
|
दुर्ज्ञानाभ्याम्
durjñānābhyām
|
दुर्ज्ञानाभ्यः
durjñānābhyaḥ
|
Genitive |
दुर्ज्ञानायाः
durjñānāyāḥ
|
दुर्ज्ञानयोः
durjñānayoḥ
|
दुर्ज्ञानानाम्
durjñānānām
|
Locative |
दुर्ज्ञानायाम्
durjñānāyām
|
दुर्ज्ञानयोः
durjñānayoḥ
|
दुर्ज्ञानासु
durjñānāsu
|