| Singular | Dual | Plural |
Nominativo |
दुर्ज्ञाना
durjñānā
|
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञानाः
durjñānāḥ
|
Vocativo |
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञानाः
durjñānāḥ
|
Acusativo |
दुर्ज्ञानाम्
durjñānām
|
दुर्ज्ञाने
durjñāne
|
दुर्ज्ञानाः
durjñānāḥ
|
Instrumental |
दुर्ज्ञानया
durjñānayā
|
दुर्ज्ञानाभ्याम्
durjñānābhyām
|
दुर्ज्ञानाभिः
durjñānābhiḥ
|
Dativo |
दुर्ज्ञानायै
durjñānāyai
|
दुर्ज्ञानाभ्याम्
durjñānābhyām
|
दुर्ज्ञानाभ्यः
durjñānābhyaḥ
|
Ablativo |
दुर्ज्ञानायाः
durjñānāyāḥ
|
दुर्ज्ञानाभ्याम्
durjñānābhyām
|
दुर्ज्ञानाभ्यः
durjñānābhyaḥ
|
Genitivo |
दुर्ज्ञानायाः
durjñānāyāḥ
|
दुर्ज्ञानयोः
durjñānayoḥ
|
दुर्ज्ञानानाम्
durjñānānām
|
Locativo |
दुर्ज्ञानायाम्
durjñānāyām
|
दुर्ज्ञानयोः
durjñānayoḥ
|
दुर्ज्ञानासु
durjñānāsu
|