| Singular | Dual | Plural |
Nominative |
दुर्ज्ञानत्वम्
durjñānatvam
|
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वानि
durjñānatvāni
|
Vocative |
दुर्ज्ञानत्व
durjñānatva
|
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वानि
durjñānatvāni
|
Accusative |
दुर्ज्ञानत्वम्
durjñānatvam
|
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वानि
durjñānatvāni
|
Instrumental |
दुर्ज्ञानत्वेन
durjñānatvena
|
दुर्ज्ञानत्वाभ्याम्
durjñānatvābhyām
|
दुर्ज्ञानत्वैः
durjñānatvaiḥ
|
Dative |
दुर्ज्ञानत्वाय
durjñānatvāya
|
दुर्ज्ञानत्वाभ्याम्
durjñānatvābhyām
|
दुर्ज्ञानत्वेभ्यः
durjñānatvebhyaḥ
|
Ablative |
दुर्ज्ञानत्वात्
durjñānatvāt
|
दुर्ज्ञानत्वाभ्याम्
durjñānatvābhyām
|
दुर्ज्ञानत्वेभ्यः
durjñānatvebhyaḥ
|
Genitive |
दुर्ज्ञानत्वस्य
durjñānatvasya
|
दुर्ज्ञानत्वयोः
durjñānatvayoḥ
|
दुर्ज्ञानत्वानाम्
durjñānatvānām
|
Locative |
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वयोः
durjñānatvayoḥ
|
दुर्ज्ञानत्वेषु
durjñānatveṣu
|