Sanskrit tools

Sanskrit declension


Declension of दुर्ज्ञानत्व durjñānatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ज्ञानत्वम् durjñānatvam
दुर्ज्ञानत्वे durjñānatve
दुर्ज्ञानत्वानि durjñānatvāni
Vocative दुर्ज्ञानत्व durjñānatva
दुर्ज्ञानत्वे durjñānatve
दुर्ज्ञानत्वानि durjñānatvāni
Accusative दुर्ज्ञानत्वम् durjñānatvam
दुर्ज्ञानत्वे durjñānatve
दुर्ज्ञानत्वानि durjñānatvāni
Instrumental दुर्ज्ञानत्वेन durjñānatvena
दुर्ज्ञानत्वाभ्याम् durjñānatvābhyām
दुर्ज्ञानत्वैः durjñānatvaiḥ
Dative दुर्ज्ञानत्वाय durjñānatvāya
दुर्ज्ञानत्वाभ्याम् durjñānatvābhyām
दुर्ज्ञानत्वेभ्यः durjñānatvebhyaḥ
Ablative दुर्ज्ञानत्वात् durjñānatvāt
दुर्ज्ञानत्वाभ्याम् durjñānatvābhyām
दुर्ज्ञानत्वेभ्यः durjñānatvebhyaḥ
Genitive दुर्ज्ञानत्वस्य durjñānatvasya
दुर्ज्ञानत्वयोः durjñānatvayoḥ
दुर्ज्ञानत्वानाम् durjñānatvānām
Locative दुर्ज्ञानत्वे durjñānatve
दुर्ज्ञानत्वयोः durjñānatvayoḥ
दुर्ज्ञानत्वेषु durjñānatveṣu