| Singular | Dual | Plural |
Nominativo |
दुर्ज्ञानत्वम्
durjñānatvam
|
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वानि
durjñānatvāni
|
Vocativo |
दुर्ज्ञानत्व
durjñānatva
|
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वानि
durjñānatvāni
|
Acusativo |
दुर्ज्ञानत्वम्
durjñānatvam
|
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वानि
durjñānatvāni
|
Instrumental |
दुर्ज्ञानत्वेन
durjñānatvena
|
दुर्ज्ञानत्वाभ्याम्
durjñānatvābhyām
|
दुर्ज्ञानत्वैः
durjñānatvaiḥ
|
Dativo |
दुर्ज्ञानत्वाय
durjñānatvāya
|
दुर्ज्ञानत्वाभ्याम्
durjñānatvābhyām
|
दुर्ज्ञानत्वेभ्यः
durjñānatvebhyaḥ
|
Ablativo |
दुर्ज्ञानत्वात्
durjñānatvāt
|
दुर्ज्ञानत्वाभ्याम्
durjñānatvābhyām
|
दुर्ज्ञानत्वेभ्यः
durjñānatvebhyaḥ
|
Genitivo |
दुर्ज्ञानत्वस्य
durjñānatvasya
|
दुर्ज्ञानत्वयोः
durjñānatvayoḥ
|
दुर्ज्ञानत्वानाम्
durjñānatvānām
|
Locativo |
दुर्ज्ञानत्वे
durjñānatve
|
दुर्ज्ञानत्वयोः
durjñānatvayoḥ
|
दुर्ज्ञानत्वेषु
durjñānatveṣu
|