Sanskrit tools

Sanskrit declension


Declension of दुर्ज्ञेया durjñeyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ज्ञेया durjñeyā
दुर्ज्ञेये durjñeye
दुर्ज्ञेयाः durjñeyāḥ
Vocative दुर्ज्ञेये durjñeye
दुर्ज्ञेये durjñeye
दुर्ज्ञेयाः durjñeyāḥ
Accusative दुर्ज्ञेयाम् durjñeyām
दुर्ज्ञेये durjñeye
दुर्ज्ञेयाः durjñeyāḥ
Instrumental दुर्ज्ञेयया durjñeyayā
दुर्ज्ञेयाभ्याम् durjñeyābhyām
दुर्ज्ञेयाभिः durjñeyābhiḥ
Dative दुर्ज्ञेयायै durjñeyāyai
दुर्ज्ञेयाभ्याम् durjñeyābhyām
दुर्ज्ञेयाभ्यः durjñeyābhyaḥ
Ablative दुर्ज्ञेयायाः durjñeyāyāḥ
दुर्ज्ञेयाभ्याम् durjñeyābhyām
दुर्ज्ञेयाभ्यः durjñeyābhyaḥ
Genitive दुर्ज्ञेयायाः durjñeyāyāḥ
दुर्ज्ञेययोः durjñeyayoḥ
दुर्ज्ञेयानाम् durjñeyānām
Locative दुर्ज्ञेयायाम् durjñeyāyām
दुर्ज्ञेययोः durjñeyayoḥ
दुर्ज्ञेयासु durjñeyāsu