| Singular | Dual | Plural |
Nominativo |
दुर्ज्ञेया
durjñeyā
|
दुर्ज्ञेये
durjñeye
|
दुर्ज्ञेयाः
durjñeyāḥ
|
Vocativo |
दुर्ज्ञेये
durjñeye
|
दुर्ज्ञेये
durjñeye
|
दुर्ज्ञेयाः
durjñeyāḥ
|
Acusativo |
दुर्ज्ञेयाम्
durjñeyām
|
दुर्ज्ञेये
durjñeye
|
दुर्ज्ञेयाः
durjñeyāḥ
|
Instrumental |
दुर्ज्ञेयया
durjñeyayā
|
दुर्ज्ञेयाभ्याम्
durjñeyābhyām
|
दुर्ज्ञेयाभिः
durjñeyābhiḥ
|
Dativo |
दुर्ज्ञेयायै
durjñeyāyai
|
दुर्ज्ञेयाभ्याम्
durjñeyābhyām
|
दुर्ज्ञेयाभ्यः
durjñeyābhyaḥ
|
Ablativo |
दुर्ज्ञेयायाः
durjñeyāyāḥ
|
दुर्ज्ञेयाभ्याम्
durjñeyābhyām
|
दुर्ज्ञेयाभ्यः
durjñeyābhyaḥ
|
Genitivo |
दुर्ज्ञेयायाः
durjñeyāyāḥ
|
दुर्ज्ञेययोः
durjñeyayoḥ
|
दुर्ज्ञेयानाम्
durjñeyānām
|
Locativo |
दुर्ज्ञेयायाम्
durjñeyāyām
|
दुर्ज्ञेययोः
durjñeyayoḥ
|
दुर्ज्ञेयासु
durjñeyāsu
|