| Singular | Dual | Plural |
Nominative |
दुर्णामचातना
durṇāmacātanā
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनाः
durṇāmacātanāḥ
|
Vocative |
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनाः
durṇāmacātanāḥ
|
Accusative |
दुर्णामचातनाम्
durṇāmacātanām
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनाः
durṇāmacātanāḥ
|
Instrumental |
दुर्णामचातनया
durṇāmacātanayā
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनाभिः
durṇāmacātanābhiḥ
|
Dative |
दुर्णामचातनायै
durṇāmacātanāyai
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनाभ्यः
durṇāmacātanābhyaḥ
|
Ablative |
दुर्णामचातनायाः
durṇāmacātanāyāḥ
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनाभ्यः
durṇāmacātanābhyaḥ
|
Genitive |
दुर्णामचातनायाः
durṇāmacātanāyāḥ
|
दुर्णामचातनयोः
durṇāmacātanayoḥ
|
दुर्णामचातनानाम्
durṇāmacātanānām
|
Locative |
दुर्णामचातनायाम्
durṇāmacātanāyām
|
दुर्णामचातनयोः
durṇāmacātanayoḥ
|
दुर्णामचातनासु
durṇāmacātanāsu
|