Sanskrit tools

Sanskrit declension


Declension of दुर्णामचातना durṇāmacātanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्णामचातना durṇāmacātanā
दुर्णामचातने durṇāmacātane
दुर्णामचातनाः durṇāmacātanāḥ
Vocative दुर्णामचातने durṇāmacātane
दुर्णामचातने durṇāmacātane
दुर्णामचातनाः durṇāmacātanāḥ
Accusative दुर्णामचातनाम् durṇāmacātanām
दुर्णामचातने durṇāmacātane
दुर्णामचातनाः durṇāmacātanāḥ
Instrumental दुर्णामचातनया durṇāmacātanayā
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनाभिः durṇāmacātanābhiḥ
Dative दुर्णामचातनायै durṇāmacātanāyai
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनाभ्यः durṇāmacātanābhyaḥ
Ablative दुर्णामचातनायाः durṇāmacātanāyāḥ
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनाभ्यः durṇāmacātanābhyaḥ
Genitive दुर्णामचातनायाः durṇāmacātanāyāḥ
दुर्णामचातनयोः durṇāmacātanayoḥ
दुर्णामचातनानाम् durṇāmacātanānām
Locative दुर्णामचातनायाम् durṇāmacātanāyām
दुर्णामचातनयोः durṇāmacātanayoḥ
दुर्णामचातनासु durṇāmacātanāsu