| Singular | Dual | Plural |
Nominativo |
दुर्णामचातना
durṇāmacātanā
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनाः
durṇāmacātanāḥ
|
Vocativo |
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनाः
durṇāmacātanāḥ
|
Acusativo |
दुर्णामचातनाम्
durṇāmacātanām
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनाः
durṇāmacātanāḥ
|
Instrumental |
दुर्णामचातनया
durṇāmacātanayā
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनाभिः
durṇāmacātanābhiḥ
|
Dativo |
दुर्णामचातनायै
durṇāmacātanāyai
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनाभ्यः
durṇāmacātanābhyaḥ
|
Ablativo |
दुर्णामचातनायाः
durṇāmacātanāyāḥ
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनाभ्यः
durṇāmacātanābhyaḥ
|
Genitivo |
दुर्णामचातनायाः
durṇāmacātanāyāḥ
|
दुर्णामचातनयोः
durṇāmacātanayoḥ
|
दुर्णामचातनानाम्
durṇāmacātanānām
|
Locativo |
दुर्णामचातनायाम्
durṇāmacātanāyām
|
दुर्णामचातनयोः
durṇāmacātanayoḥ
|
दुर्णामचातनासु
durṇāmacātanāsu
|