Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्णामचातना durṇāmacātanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्णामचातना durṇāmacātanā
दुर्णामचातने durṇāmacātane
दुर्णामचातनाः durṇāmacātanāḥ
Vocativo दुर्णामचातने durṇāmacātane
दुर्णामचातने durṇāmacātane
दुर्णामचातनाः durṇāmacātanāḥ
Acusativo दुर्णामचातनाम् durṇāmacātanām
दुर्णामचातने durṇāmacātane
दुर्णामचातनाः durṇāmacātanāḥ
Instrumental दुर्णामचातनया durṇāmacātanayā
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनाभिः durṇāmacātanābhiḥ
Dativo दुर्णामचातनायै durṇāmacātanāyai
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनाभ्यः durṇāmacātanābhyaḥ
Ablativo दुर्णामचातनायाः durṇāmacātanāyāḥ
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनाभ्यः durṇāmacātanābhyaḥ
Genitivo दुर्णामचातनायाः durṇāmacātanāyāḥ
दुर्णामचातनयोः durṇāmacātanayoḥ
दुर्णामचातनानाम् durṇāmacātanānām
Locativo दुर्णामचातनायाम् durṇāmacātanāyām
दुर्णामचातनयोः durṇāmacātanayoḥ
दुर्णामचातनासु durṇāmacātanāsu