Sanskrit tools

Sanskrit declension


Declension of दुर्णामन् durṇāman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative दुर्णामा durṇāmā
दुर्णामानौ durṇāmānau
दुर्णामानः durṇāmānaḥ
Vocative दुर्णामन् durṇāman
दुर्णामानौ durṇāmānau
दुर्णामानः durṇāmānaḥ
Accusative दुर्णामानम् durṇāmānam
दुर्णामानौ durṇāmānau
दुर्णाम्नः durṇāmnaḥ
Instrumental दुर्णाम्ना durṇāmnā
दुर्णामभ्याम् durṇāmabhyām
दुर्णामभिः durṇāmabhiḥ
Dative दुर्णाम्ने durṇāmne
दुर्णामभ्याम् durṇāmabhyām
दुर्णामभ्यः durṇāmabhyaḥ
Ablative दुर्णाम्नः durṇāmnaḥ
दुर्णामभ्याम् durṇāmabhyām
दुर्णामभ्यः durṇāmabhyaḥ
Genitive दुर्णाम्नः durṇāmnaḥ
दुर्णाम्नोः durṇāmnoḥ
दुर्णाम्नाम् durṇāmnām
Locative दुर्णाम्नि durṇāmni
दुर्णामनि durṇāmani
दुर्णाम्नोः durṇāmnoḥ
दुर्णामसु durṇāmasu