Singular | Dual | Plural | |
Nominativo |
दुर्णामा
durṇāmā |
दुर्णामानौ
durṇāmānau |
दुर्णामानः
durṇāmānaḥ |
Vocativo |
दुर्णामन्
durṇāman |
दुर्णामानौ
durṇāmānau |
दुर्णामानः
durṇāmānaḥ |
Acusativo |
दुर्णामानम्
durṇāmānam |
दुर्णामानौ
durṇāmānau |
दुर्णाम्नः
durṇāmnaḥ |
Instrumental |
दुर्णाम्ना
durṇāmnā |
दुर्णामभ्याम्
durṇāmabhyām |
दुर्णामभिः
durṇāmabhiḥ |
Dativo |
दुर्णाम्ने
durṇāmne |
दुर्णामभ्याम्
durṇāmabhyām |
दुर्णामभ्यः
durṇāmabhyaḥ |
Ablativo |
दुर्णाम्नः
durṇāmnaḥ |
दुर्णामभ्याम्
durṇāmabhyām |
दुर्णामभ्यः
durṇāmabhyaḥ |
Genitivo |
दुर्णाम्नः
durṇāmnaḥ |
दुर्णाम्नोः
durṇāmnoḥ |
दुर्णाम्नाम्
durṇāmnām |
Locativo |
दुर्णाम्नि
durṇāmni दुर्णामनि durṇāmani |
दुर्णाम्नोः
durṇāmnoḥ |
दुर्णामसु
durṇāmasu |