Sanskrit tools

Sanskrit declension


Declension of दुर्णिहितैषिन् durṇihitaiṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दुर्णिहितैषी durṇihitaiṣī
दुर्णिहितैषिणौ durṇihitaiṣiṇau
दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
Vocative दुर्णिहितैषिन् durṇihitaiṣin
दुर्णिहितैषिणौ durṇihitaiṣiṇau
दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
Accusative दुर्णिहितैषिणम् durṇihitaiṣiṇam
दुर्णिहितैषिणौ durṇihitaiṣiṇau
दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
Instrumental दुर्णिहितैषिणा durṇihitaiṣiṇā
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभिः durṇihitaiṣibhiḥ
Dative दुर्णिहितैषिणे durṇihitaiṣiṇe
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभ्यः durṇihitaiṣibhyaḥ
Ablative दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभ्यः durṇihitaiṣibhyaḥ
Genitive दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
दुर्णिहितैषिणोः durṇihitaiṣiṇoḥ
दुर्णिहितैषिणम् durṇihitaiṣiṇam
Locative दुर्णिहितैषिणि durṇihitaiṣiṇi
दुर्णिहितैषिणोः durṇihitaiṣiṇoḥ
दुर्णिहितैषिषु durṇihitaiṣiṣu