Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्णिहितैषिन् durṇihitaiṣin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo दुर्णिहितैषी durṇihitaiṣī
दुर्णिहितैषिणौ durṇihitaiṣiṇau
दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
Vocativo दुर्णिहितैषिन् durṇihitaiṣin
दुर्णिहितैषिणौ durṇihitaiṣiṇau
दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
Acusativo दुर्णिहितैषिणम् durṇihitaiṣiṇam
दुर्णिहितैषिणौ durṇihitaiṣiṇau
दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
Instrumental दुर्णिहितैषिणा durṇihitaiṣiṇā
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभिः durṇihitaiṣibhiḥ
Dativo दुर्णिहितैषिणे durṇihitaiṣiṇe
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभ्यः durṇihitaiṣibhyaḥ
Ablativo दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभ्यः durṇihitaiṣibhyaḥ
Genitivo दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
दुर्णिहितैषिणोः durṇihitaiṣiṇoḥ
दुर्णिहितैषिणम् durṇihitaiṣiṇam
Locativo दुर्णिहितैषिणि durṇihitaiṣiṇi
दुर्णिहितैषिणोः durṇihitaiṣiṇoḥ
दुर्णिहितैषिषु durṇihitaiṣiṣu