| Singular | Dual | Plural |
Nominativo |
दुर्णिहितैषी
durṇihitaiṣī
|
दुर्णिहितैषिणौ
durṇihitaiṣiṇau
|
दुर्णिहितैषिणः
durṇihitaiṣiṇaḥ
|
Vocativo |
दुर्णिहितैषिन्
durṇihitaiṣin
|
दुर्णिहितैषिणौ
durṇihitaiṣiṇau
|
दुर्णिहितैषिणः
durṇihitaiṣiṇaḥ
|
Acusativo |
दुर्णिहितैषिणम्
durṇihitaiṣiṇam
|
दुर्णिहितैषिणौ
durṇihitaiṣiṇau
|
दुर्णिहितैषिणः
durṇihitaiṣiṇaḥ
|
Instrumental |
दुर्णिहितैषिणा
durṇihitaiṣiṇā
|
दुर्णिहितैषिभ्याम्
durṇihitaiṣibhyām
|
दुर्णिहितैषिभिः
durṇihitaiṣibhiḥ
|
Dativo |
दुर्णिहितैषिणे
durṇihitaiṣiṇe
|
दुर्णिहितैषिभ्याम्
durṇihitaiṣibhyām
|
दुर्णिहितैषिभ्यः
durṇihitaiṣibhyaḥ
|
Ablativo |
दुर्णिहितैषिणः
durṇihitaiṣiṇaḥ
|
दुर्णिहितैषिभ्याम्
durṇihitaiṣibhyām
|
दुर्णिहितैषिभ्यः
durṇihitaiṣibhyaḥ
|
Genitivo |
दुर्णिहितैषिणः
durṇihitaiṣiṇaḥ
|
दुर्णिहितैषिणोः
durṇihitaiṣiṇoḥ
|
दुर्णिहितैषिणम्
durṇihitaiṣiṇam
|
Locativo |
दुर्णिहितैषिणि
durṇihitaiṣiṇi
|
दुर्णिहितैषिणोः
durṇihitaiṣiṇoḥ
|
दुर्णिहितैषिषु
durṇihitaiṣiṣu
|