Sanskrit tools

Sanskrit declension


Declension of दुर्णिहितैषिन् durṇihitaiṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दुर्णिहितैषि durṇihitaiṣi
दुर्णिहितैषिणी durṇihitaiṣiṇī
दुर्णिहितैषीणि durṇihitaiṣīṇi
Vocative दुर्णिहितैषि durṇihitaiṣi
दुर्णिहितैषिन् durṇihitaiṣin
दुर्णिहितैषिणी durṇihitaiṣiṇī
दुर्णिहितैषीणि durṇihitaiṣīṇi
Accusative दुर्णिहितैषि durṇihitaiṣi
दुर्णिहितैषिणी durṇihitaiṣiṇī
दुर्णिहितैषीणि durṇihitaiṣīṇi
Instrumental दुर्णिहितैषिणा durṇihitaiṣiṇā
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभिः durṇihitaiṣibhiḥ
Dative दुर्णिहितैषिणे durṇihitaiṣiṇe
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभ्यः durṇihitaiṣibhyaḥ
Ablative दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
दुर्णिहितैषिभ्याम् durṇihitaiṣibhyām
दुर्णिहितैषिभ्यः durṇihitaiṣibhyaḥ
Genitive दुर्णिहितैषिणः durṇihitaiṣiṇaḥ
दुर्णिहितैषिणोः durṇihitaiṣiṇoḥ
दुर्णिहितैषिणम् durṇihitaiṣiṇam
Locative दुर्णिहितैषिणि durṇihitaiṣiṇi
दुर्णिहितैषिणोः durṇihitaiṣiṇoḥ
दुर्णिहितैषिषु durṇihitaiṣiṣu