Singular | Dual | Plural | |
Nominativo |
दुर्णिहितैषि
durṇihitaiṣi |
दुर्णिहितैषिणी
durṇihitaiṣiṇī |
दुर्णिहितैषीणि
durṇihitaiṣīṇi |
Vocativo |
दुर्णिहितैषि
durṇihitaiṣi दुर्णिहितैषिन् durṇihitaiṣin |
दुर्णिहितैषिणी
durṇihitaiṣiṇī |
दुर्णिहितैषीणि
durṇihitaiṣīṇi |
Acusativo |
दुर्णिहितैषि
durṇihitaiṣi |
दुर्णिहितैषिणी
durṇihitaiṣiṇī |
दुर्णिहितैषीणि
durṇihitaiṣīṇi |
Instrumental |
दुर्णिहितैषिणा
durṇihitaiṣiṇā |
दुर्णिहितैषिभ्याम्
durṇihitaiṣibhyām |
दुर्णिहितैषिभिः
durṇihitaiṣibhiḥ |
Dativo |
दुर्णिहितैषिणे
durṇihitaiṣiṇe |
दुर्णिहितैषिभ्याम्
durṇihitaiṣibhyām |
दुर्णिहितैषिभ्यः
durṇihitaiṣibhyaḥ |
Ablativo |
दुर्णिहितैषिणः
durṇihitaiṣiṇaḥ |
दुर्णिहितैषिभ्याम्
durṇihitaiṣibhyām |
दुर्णिहितैषिभ्यः
durṇihitaiṣibhyaḥ |
Genitivo |
दुर्णिहितैषिणः
durṇihitaiṣiṇaḥ |
दुर्णिहितैषिणोः
durṇihitaiṣiṇoḥ |
दुर्णिहितैषिणम्
durṇihitaiṣiṇam |
Locativo |
दुर्णिहितैषिणि
durṇihitaiṣiṇi |
दुर्णिहितैषिणोः
durṇihitaiṣiṇoḥ |
दुर्णिहितैषिषु
durṇihitaiṣiṣu |