Sanskrit tools

Sanskrit declension


Declension of दुर्दमना durdamanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दमना durdamanā
दुर्दमने durdamane
दुर्दमनाः durdamanāḥ
Vocative दुर्दमने durdamane
दुर्दमने durdamane
दुर्दमनाः durdamanāḥ
Accusative दुर्दमनाम् durdamanām
दुर्दमने durdamane
दुर्दमनाः durdamanāḥ
Instrumental दुर्दमनया durdamanayā
दुर्दमनाभ्याम् durdamanābhyām
दुर्दमनाभिः durdamanābhiḥ
Dative दुर्दमनायै durdamanāyai
दुर्दमनाभ्याम् durdamanābhyām
दुर्दमनाभ्यः durdamanābhyaḥ
Ablative दुर्दमनायाः durdamanāyāḥ
दुर्दमनाभ्याम् durdamanābhyām
दुर्दमनाभ्यः durdamanābhyaḥ
Genitive दुर्दमनायाः durdamanāyāḥ
दुर्दमनयोः durdamanayoḥ
दुर्दमनानाम् durdamanānām
Locative दुर्दमनायाम् durdamanāyām
दुर्दमनयोः durdamanayoḥ
दुर्दमनासु durdamanāsu